Declension table of ?ātmajit

Deva

MasculineSingularDualPlural
Nominativeātmajit ātmajitau ātmajitaḥ
Vocativeātmajit ātmajitau ātmajitaḥ
Accusativeātmajitam ātmajitau ātmajitaḥ
Instrumentalātmajitā ātmajidbhyām ātmajidbhiḥ
Dativeātmajite ātmajidbhyām ātmajidbhyaḥ
Ablativeātmajitaḥ ātmajidbhyām ātmajidbhyaḥ
Genitiveātmajitaḥ ātmajitoḥ ātmajitām
Locativeātmajiti ātmajitoḥ ātmajitsu

Compound ātmajit -

Adverb -ātmajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria