Declension table of ?ātmajanman

Deva

NeuterSingularDualPlural
Nominativeātmajanma ātmajanmanī ātmajanmāni
Vocativeātmajanman ātmajanma ātmajanmanī ātmajanmāni
Accusativeātmajanma ātmajanmanī ātmajanmāni
Instrumentalātmajanmanā ātmajanmabhyām ātmajanmabhiḥ
Dativeātmajanmane ātmajanmabhyām ātmajanmabhyaḥ
Ablativeātmajanmanaḥ ātmajanmabhyām ātmajanmabhyaḥ
Genitiveātmajanmanaḥ ātmajanmanoḥ ātmajanmanām
Locativeātmajanmani ātmajanmanoḥ ātmajanmasu

Compound ātmajanma -

Adverb -ātmajanma -ātmajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria