Declension table of ?ātmajanman

Deva

MasculineSingularDualPlural
Nominativeātmajanmā ātmajanmānau ātmajanmānaḥ
Vocativeātmajanman ātmajanmānau ātmajanmānaḥ
Accusativeātmajanmānam ātmajanmānau ātmajanmanaḥ
Instrumentalātmajanmanā ātmajanmabhyām ātmajanmabhiḥ
Dativeātmajanmane ātmajanmabhyām ātmajanmabhyaḥ
Ablativeātmajanmanaḥ ātmajanmabhyām ātmajanmabhyaḥ
Genitiveātmajanmanaḥ ātmajanmanoḥ ātmajanmanām
Locativeātmajanmani ātmajanmanoḥ ātmajanmasu

Compound ātmajanma -

Adverb -ātmajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria