Declension table of ātmahitāyana

Deva

MasculineSingularDualPlural
Nominativeātmahitāyanaḥ ātmahitāyanau ātmahitāyanāḥ
Vocativeātmahitāyana ātmahitāyanau ātmahitāyanāḥ
Accusativeātmahitāyanam ātmahitāyanau ātmahitāyanān
Instrumentalātmahitāyanena ātmahitāyanābhyām ātmahitāyanaiḥ
Dativeātmahitāyanāya ātmahitāyanābhyām ātmahitāyanebhyaḥ
Ablativeātmahitāyanāt ātmahitāyanābhyām ātmahitāyanebhyaḥ
Genitiveātmahitāyanasya ātmahitāyanayoḥ ātmahitāyanānām
Locativeātmahitāyane ātmahitāyanayoḥ ātmahitāyaneṣu

Compound ātmahitāyana -

Adverb -ātmahitāyanam -ātmahitāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria