Declension table of ?ātmahitāyana

Deva

MasculineSingularDualPlural
Nominativeātmahitāyanaḥ ātmahitāyanau ātmahitāyanāḥ
Vocativeātmahitāyana ātmahitāyanau ātmahitāyanāḥ
Accusativeātmahitāyanam ātmahitāyanau ātmahitāyanān
Instrumentalātmahitāyanena ātmahitāyanābhyām ātmahitāyanaiḥ ātmahitāyanebhiḥ
Dativeātmahitāyanāya ātmahitāyanābhyām ātmahitāyanebhyaḥ
Ablativeātmahitāyanāt ātmahitāyanābhyām ātmahitāyanebhyaḥ
Genitiveātmahitāyanasya ātmahitāyanayoḥ ātmahitāyanānām
Locativeātmahitāyane ātmahitāyanayoḥ ātmahitāyaneṣu

Compound ātmahitāyana -

Adverb -ātmahitāyanam -ātmahitāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria