Declension table of ?ātmahanana

Deva

NeuterSingularDualPlural
Nominativeātmahananam ātmahanane ātmahananāni
Vocativeātmahanana ātmahanane ātmahananāni
Accusativeātmahananam ātmahanane ātmahananāni
Instrumentalātmahananena ātmahananābhyām ātmahananaiḥ
Dativeātmahananāya ātmahananābhyām ātmahananebhyaḥ
Ablativeātmahananāt ātmahananābhyām ātmahananebhyaḥ
Genitiveātmahananasya ātmahananayoḥ ātmahananānām
Locativeātmahanane ātmahananayoḥ ātmahananeṣu

Compound ātmahanana -

Adverb -ātmahananam -ātmahananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria