Declension table of ?ātmagrāhinī

Deva

FeminineSingularDualPlural
Nominativeātmagrāhinī ātmagrāhinyau ātmagrāhinyaḥ
Vocativeātmagrāhini ātmagrāhinyau ātmagrāhinyaḥ
Accusativeātmagrāhinīm ātmagrāhinyau ātmagrāhinīḥ
Instrumentalātmagrāhinyā ātmagrāhinībhyām ātmagrāhinībhiḥ
Dativeātmagrāhinyai ātmagrāhinībhyām ātmagrāhinībhyaḥ
Ablativeātmagrāhinyāḥ ātmagrāhinībhyām ātmagrāhinībhyaḥ
Genitiveātmagrāhinyāḥ ātmagrāhinyoḥ ātmagrāhinīnām
Locativeātmagrāhinyām ātmagrāhinyoḥ ātmagrāhinīṣu

Compound ātmagrāhini - ātmagrāhinī -

Adverb -ātmagrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria