Declension table of ātmagrāhin

Deva

NeuterSingularDualPlural
Nominativeātmagrāhi ātmagrāhiṇī ātmagrāhīṇi
Vocativeātmagrāhin ātmagrāhi ātmagrāhiṇī ātmagrāhīṇi
Accusativeātmagrāhi ātmagrāhiṇī ātmagrāhīṇi
Instrumentalātmagrāhiṇā ātmagrāhibhyām ātmagrāhibhiḥ
Dativeātmagrāhiṇe ātmagrāhibhyām ātmagrāhibhyaḥ
Ablativeātmagrāhiṇaḥ ātmagrāhibhyām ātmagrāhibhyaḥ
Genitiveātmagrāhiṇaḥ ātmagrāhiṇoḥ ātmagrāhiṇām
Locativeātmagrāhiṇi ātmagrāhiṇoḥ ātmagrāhiṣu

Compound ātmagrāhi -

Adverb -ātmagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria