Declension table of ?ātmagrāhin

Deva

MasculineSingularDualPlural
Nominativeātmagrāhī ātmagrāhiṇau ātmagrāhiṇaḥ
Vocativeātmagrāhin ātmagrāhiṇau ātmagrāhiṇaḥ
Accusativeātmagrāhiṇam ātmagrāhiṇau ātmagrāhiṇaḥ
Instrumentalātmagrāhiṇā ātmagrāhibhyām ātmagrāhibhiḥ
Dativeātmagrāhiṇe ātmagrāhibhyām ātmagrāhibhyaḥ
Ablativeātmagrāhiṇaḥ ātmagrāhibhyām ātmagrāhibhyaḥ
Genitiveātmagrāhiṇaḥ ātmagrāhiṇoḥ ātmagrāhiṇām
Locativeātmagrāhiṇi ātmagrāhiṇoḥ ātmagrāhiṣu

Compound ātmagrāhi -

Adverb -ātmagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria