Declension table of ?ātmaghātin

Deva

MasculineSingularDualPlural
Nominativeātmaghātī ātmaghātinau ātmaghātinaḥ
Vocativeātmaghātin ātmaghātinau ātmaghātinaḥ
Accusativeātmaghātinam ātmaghātinau ātmaghātinaḥ
Instrumentalātmaghātinā ātmaghātibhyām ātmaghātibhiḥ
Dativeātmaghātine ātmaghātibhyām ātmaghātibhyaḥ
Ablativeātmaghātinaḥ ātmaghātibhyām ātmaghātibhyaḥ
Genitiveātmaghātinaḥ ātmaghātinoḥ ātmaghātinām
Locativeātmaghātini ātmaghātinoḥ ātmaghātiṣu

Compound ātmaghāti -

Adverb -ātmaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria