Declension table of ātmaghātinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmaghātī | ātmaghātinau | ātmaghātinaḥ |
Vocative | ātmaghātin | ātmaghātinau | ātmaghātinaḥ |
Accusative | ātmaghātinam | ātmaghātinau | ātmaghātinaḥ |
Instrumental | ātmaghātinā | ātmaghātibhyām | ātmaghātibhiḥ |
Dative | ātmaghātine | ātmaghātibhyām | ātmaghātibhyaḥ |
Ablative | ātmaghātinaḥ | ātmaghātibhyām | ātmaghātibhyaḥ |
Genitive | ātmaghātinaḥ | ātmaghātinoḥ | ātmaghātinām |
Locative | ātmaghātini | ātmaghātinoḥ | ātmaghātiṣu |