Declension table of ātmagatiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmagatiḥ | ātmagatī | ātmagatayaḥ |
Vocative | ātmagate | ātmagatī | ātmagatayaḥ |
Accusative | ātmagatim | ātmagatī | ātmagatīḥ |
Instrumental | ātmagatyā | ātmagatibhyām | ātmagatibhiḥ |
Dative | ātmagatyai ātmagataye | ātmagatibhyām | ātmagatibhyaḥ |
Ablative | ātmagatyāḥ ātmagateḥ | ātmagatibhyām | ātmagatibhyaḥ |
Genitive | ātmagatyāḥ ātmagateḥ | ātmagatyoḥ | ātmagatīnām |
Locative | ātmagatyām ātmagatau | ātmagatyoḥ | ātmagatiṣu |