Declension table of ātmadūṣi

Deva

NeuterSingularDualPlural
Nominativeātmadūṣi ātmadūṣiṇī ātmadūṣīṇi
Vocativeātmadūṣi ātmadūṣiṇī ātmadūṣīṇi
Accusativeātmadūṣi ātmadūṣiṇī ātmadūṣīṇi
Instrumentalātmadūṣiṇā ātmadūṣibhyām ātmadūṣibhiḥ
Dativeātmadūṣiṇe ātmadūṣibhyām ātmadūṣibhyaḥ
Ablativeātmadūṣiṇaḥ ātmadūṣibhyām ātmadūṣibhyaḥ
Genitiveātmadūṣiṇaḥ ātmadūṣiṇoḥ ātmadūṣīṇām
Locativeātmadūṣiṇi ātmadūṣiṇoḥ ātmadūṣiṣu

Compound ātmadūṣi -

Adverb -ātmadūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria