Declension table of ?ātmadūṣi

Deva

MasculineSingularDualPlural
Nominativeātmadūṣiḥ ātmadūṣī ātmadūṣayaḥ
Vocativeātmadūṣe ātmadūṣī ātmadūṣayaḥ
Accusativeātmadūṣim ātmadūṣī ātmadūṣīn
Instrumentalātmadūṣiṇā ātmadūṣibhyām ātmadūṣibhiḥ
Dativeātmadūṣaye ātmadūṣibhyām ātmadūṣibhyaḥ
Ablativeātmadūṣeḥ ātmadūṣibhyām ātmadūṣibhyaḥ
Genitiveātmadūṣeḥ ātmadūṣyoḥ ātmadūṣīṇām
Locativeātmadūṣau ātmadūṣyoḥ ātmadūṣiṣu

Compound ātmadūṣi -

Adverb -ātmadūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria