Declension table of ?ātmadrohinī

Deva

FeminineSingularDualPlural
Nominativeātmadrohinī ātmadrohinyau ātmadrohinyaḥ
Vocativeātmadrohini ātmadrohinyau ātmadrohinyaḥ
Accusativeātmadrohinīm ātmadrohinyau ātmadrohinīḥ
Instrumentalātmadrohinyā ātmadrohinībhyām ātmadrohinībhiḥ
Dativeātmadrohinyai ātmadrohinībhyām ātmadrohinībhyaḥ
Ablativeātmadrohinyāḥ ātmadrohinībhyām ātmadrohinībhyaḥ
Genitiveātmadrohinyāḥ ātmadrohinyoḥ ātmadrohinīnām
Locativeātmadrohinyām ātmadrohinyoḥ ātmadrohinīṣu

Compound ātmadrohini - ātmadrohinī -

Adverb -ātmadrohini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria