Declension table of ?ātmadrohin

Deva

NeuterSingularDualPlural
Nominativeātmadrohi ātmadrohiṇī ātmadrohīṇi
Vocativeātmadrohin ātmadrohi ātmadrohiṇī ātmadrohīṇi
Accusativeātmadrohi ātmadrohiṇī ātmadrohīṇi
Instrumentalātmadrohiṇā ātmadrohibhyām ātmadrohibhiḥ
Dativeātmadrohiṇe ātmadrohibhyām ātmadrohibhyaḥ
Ablativeātmadrohiṇaḥ ātmadrohibhyām ātmadrohibhyaḥ
Genitiveātmadrohiṇaḥ ātmadrohiṇoḥ ātmadrohiṇām
Locativeātmadrohiṇi ātmadrohiṇoḥ ātmadrohiṣu

Compound ātmadrohi -

Adverb -ātmadrohi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria