Declension table of ?ātmadrohin

Deva

MasculineSingularDualPlural
Nominativeātmadrohī ātmadrohiṇau ātmadrohiṇaḥ
Vocativeātmadrohin ātmadrohiṇau ātmadrohiṇaḥ
Accusativeātmadrohiṇam ātmadrohiṇau ātmadrohiṇaḥ
Instrumentalātmadrohiṇā ātmadrohibhyām ātmadrohibhiḥ
Dativeātmadrohiṇe ātmadrohibhyām ātmadrohibhyaḥ
Ablativeātmadrohiṇaḥ ātmadrohibhyām ātmadrohibhyaḥ
Genitiveātmadrohiṇaḥ ātmadrohiṇoḥ ātmadrohiṇām
Locativeātmadrohiṇi ātmadrohiṇoḥ ātmadrohiṣu

Compound ātmadrohi -

Adverb -ātmadrohi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria