Declension table of ?ātmadevatā

Deva

FeminineSingularDualPlural
Nominativeātmadevatā ātmadevate ātmadevatāḥ
Vocativeātmadevate ātmadevate ātmadevatāḥ
Accusativeātmadevatām ātmadevate ātmadevatāḥ
Instrumentalātmadevatayā ātmadevatābhyām ātmadevatābhiḥ
Dativeātmadevatāyai ātmadevatābhyām ātmadevatābhyaḥ
Ablativeātmadevatāyāḥ ātmadevatābhyām ātmadevatābhyaḥ
Genitiveātmadevatāyāḥ ātmadevatayoḥ ātmadevatānām
Locativeātmadevatāyām ātmadevatayoḥ ātmadevatāsu

Adverb -ātmadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria