Declension table of ātmadarśa

Deva

MasculineSingularDualPlural
Nominativeātmadarśaḥ ātmadarśau ātmadarśāḥ
Vocativeātmadarśa ātmadarśau ātmadarśāḥ
Accusativeātmadarśam ātmadarśau ātmadarśān
Instrumentalātmadarśena ātmadarśābhyām ātmadarśaiḥ
Dativeātmadarśāya ātmadarśābhyām ātmadarśebhyaḥ
Ablativeātmadarśāt ātmadarśābhyām ātmadarśebhyaḥ
Genitiveātmadarśasya ātmadarśayoḥ ātmadarśānām
Locativeātmadarśe ātmadarśayoḥ ātmadarśeṣu

Compound ātmadarśa -

Adverb -ātmadarśam -ātmadarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria