Declension table of ātmadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativeātmadakṣiṇā ātmadakṣiṇe ātmadakṣiṇāḥ
Vocativeātmadakṣiṇe ātmadakṣiṇe ātmadakṣiṇāḥ
Accusativeātmadakṣiṇām ātmadakṣiṇe ātmadakṣiṇāḥ
Instrumentalātmadakṣiṇayā ātmadakṣiṇābhyām ātmadakṣiṇābhiḥ
Dativeātmadakṣiṇāyai ātmadakṣiṇābhyām ātmadakṣiṇābhyaḥ
Ablativeātmadakṣiṇāyāḥ ātmadakṣiṇābhyām ātmadakṣiṇābhyaḥ
Genitiveātmadakṣiṇāyāḥ ātmadakṣiṇayoḥ ātmadakṣiṇānām
Locativeātmadakṣiṇāyām ātmadakṣiṇayoḥ ātmadakṣiṇāsu

Adverb -ātmadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria