Declension table of ?ātmadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativeātmadakṣiṇam ātmadakṣiṇe ātmadakṣiṇāni
Vocativeātmadakṣiṇa ātmadakṣiṇe ātmadakṣiṇāni
Accusativeātmadakṣiṇam ātmadakṣiṇe ātmadakṣiṇāni
Instrumentalātmadakṣiṇena ātmadakṣiṇābhyām ātmadakṣiṇaiḥ
Dativeātmadakṣiṇāya ātmadakṣiṇābhyām ātmadakṣiṇebhyaḥ
Ablativeātmadakṣiṇāt ātmadakṣiṇābhyām ātmadakṣiṇebhyaḥ
Genitiveātmadakṣiṇasya ātmadakṣiṇayoḥ ātmadakṣiṇānām
Locativeātmadakṣiṇe ātmadakṣiṇayoḥ ātmadakṣiṇeṣu

Compound ātmadakṣiṇa -

Adverb -ātmadakṣiṇam -ātmadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria