Declension table of ?ātmadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativeātmadakṣiṇaḥ ātmadakṣiṇau ātmadakṣiṇāḥ
Vocativeātmadakṣiṇa ātmadakṣiṇau ātmadakṣiṇāḥ
Accusativeātmadakṣiṇam ātmadakṣiṇau ātmadakṣiṇān
Instrumentalātmadakṣiṇena ātmadakṣiṇābhyām ātmadakṣiṇaiḥ ātmadakṣiṇebhiḥ
Dativeātmadakṣiṇāya ātmadakṣiṇābhyām ātmadakṣiṇebhyaḥ
Ablativeātmadakṣiṇāt ātmadakṣiṇābhyām ātmadakṣiṇebhyaḥ
Genitiveātmadakṣiṇasya ātmadakṣiṇayoḥ ātmadakṣiṇānām
Locativeātmadakṣiṇe ātmadakṣiṇayoḥ ātmadakṣiṇeṣu

Compound ātmadakṣiṇa -

Adverb -ātmadakṣiṇam -ātmadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria