Declension table of ?ātmadā

Deva

MasculineSingularDualPlural
Nominativeātmadāḥ ātmadau ātmadāḥ
Vocativeātmadāḥ ātmadau ātmadāḥ
Accusativeātmadām ātmadau ātmadāḥ ātmadaḥ
Instrumentalātmadā ātmadābhyām ātmadābhiḥ
Dativeātmade ātmadābhyām ātmadābhyaḥ
Ablativeātmadaḥ ātmadābhyām ātmadābhyaḥ
Genitiveātmadaḥ ātmadoḥ ātmadām ātmadanām
Locativeātmadi ātmadoḥ ātmadāsu

Compound ātmadā -

Adverb -ātmadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria