Declension table of ?ātmacchandatīrtha

Deva

NeuterSingularDualPlural
Nominativeātmacchandatīrtham ātmacchandatīrthe ātmacchandatīrthāni
Vocativeātmacchandatīrtha ātmacchandatīrthe ātmacchandatīrthāni
Accusativeātmacchandatīrtham ātmacchandatīrthe ātmacchandatīrthāni
Instrumentalātmacchandatīrthena ātmacchandatīrthābhyām ātmacchandatīrthaiḥ
Dativeātmacchandatīrthāya ātmacchandatīrthābhyām ātmacchandatīrthebhyaḥ
Ablativeātmacchandatīrthāt ātmacchandatīrthābhyām ātmacchandatīrthebhyaḥ
Genitiveātmacchandatīrthasya ātmacchandatīrthayoḥ ātmacchandatīrthānām
Locativeātmacchandatīrthe ātmacchandatīrthayoḥ ātmacchandatīrtheṣu

Compound ātmacchandatīrtha -

Adverb -ātmacchandatīrtham -ātmacchandatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria