Declension table of ?ātmacaturthā

Deva

FeminineSingularDualPlural
Nominativeātmacaturthā ātmacaturthe ātmacaturthāḥ
Vocativeātmacaturthe ātmacaturthe ātmacaturthāḥ
Accusativeātmacaturthām ātmacaturthe ātmacaturthāḥ
Instrumentalātmacaturthayā ātmacaturthābhyām ātmacaturthābhiḥ
Dativeātmacaturthāyai ātmacaturthābhyām ātmacaturthābhyaḥ
Ablativeātmacaturthāyāḥ ātmacaturthābhyām ātmacaturthābhyaḥ
Genitiveātmacaturthāyāḥ ātmacaturthayoḥ ātmacaturthānām
Locativeātmacaturthāyām ātmacaturthayoḥ ātmacaturthāsu

Adverb -ātmacaturtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria