Declension table of ?ātmacaturtha

Deva

MasculineSingularDualPlural
Nominativeātmacaturthaḥ ātmacaturthau ātmacaturthāḥ
Vocativeātmacaturtha ātmacaturthau ātmacaturthāḥ
Accusativeātmacaturtham ātmacaturthau ātmacaturthān
Instrumentalātmacaturthena ātmacaturthābhyām ātmacaturthaiḥ ātmacaturthebhiḥ
Dativeātmacaturthāya ātmacaturthābhyām ātmacaturthebhyaḥ
Ablativeātmacaturthāt ātmacaturthābhyām ātmacaturthebhyaḥ
Genitiveātmacaturthasya ātmacaturthayoḥ ātmacaturthānām
Locativeātmacaturthe ātmacaturthayoḥ ātmacaturtheṣu

Compound ātmacaturtha -

Adverb -ātmacaturtham -ātmacaturthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria