Declension table of ?ātmabuddhi

Deva

FeminineSingularDualPlural
Nominativeātmabuddhiḥ ātmabuddhī ātmabuddhayaḥ
Vocativeātmabuddhe ātmabuddhī ātmabuddhayaḥ
Accusativeātmabuddhim ātmabuddhī ātmabuddhīḥ
Instrumentalātmabuddhyā ātmabuddhibhyām ātmabuddhibhiḥ
Dativeātmabuddhyai ātmabuddhaye ātmabuddhibhyām ātmabuddhibhyaḥ
Ablativeātmabuddhyāḥ ātmabuddheḥ ātmabuddhibhyām ātmabuddhibhyaḥ
Genitiveātmabuddhyāḥ ātmabuddheḥ ātmabuddhyoḥ ātmabuddhīnām
Locativeātmabuddhyām ātmabuddhau ātmabuddhyoḥ ātmabuddhiṣu

Compound ātmabuddhi -

Adverb -ātmabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria