Declension table of ātmabhūtā

Deva

FeminineSingularDualPlural
Nominativeātmabhūtā ātmabhūte ātmabhūtāḥ
Vocativeātmabhūte ātmabhūte ātmabhūtāḥ
Accusativeātmabhūtām ātmabhūte ātmabhūtāḥ
Instrumentalātmabhūtayā ātmabhūtābhyām ātmabhūtābhiḥ
Dativeātmabhūtāyai ātmabhūtābhyām ātmabhūtābhyaḥ
Ablativeātmabhūtāyāḥ ātmabhūtābhyām ātmabhūtābhyaḥ
Genitiveātmabhūtāyāḥ ātmabhūtayoḥ ātmabhūtānām
Locativeātmabhūtāyām ātmabhūtayoḥ ātmabhūtāsu

Adverb -ātmabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria