Declension table of ātmabhūta

Deva

NeuterSingularDualPlural
Nominativeātmabhūtam ātmabhūte ātmabhūtāni
Vocativeātmabhūta ātmabhūte ātmabhūtāni
Accusativeātmabhūtam ātmabhūte ātmabhūtāni
Instrumentalātmabhūtena ātmabhūtābhyām ātmabhūtaiḥ
Dativeātmabhūtāya ātmabhūtābhyām ātmabhūtebhyaḥ
Ablativeātmabhūtāt ātmabhūtābhyām ātmabhūtebhyaḥ
Genitiveātmabhūtasya ātmabhūtayoḥ ātmabhūtānām
Locativeātmabhūte ātmabhūtayoḥ ātmabhūteṣu

Compound ātmabhūta -

Adverb -ātmabhūtam -ātmabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria