Declension table of ?ātmabhavā

Deva

FeminineSingularDualPlural
Nominativeātmabhavā ātmabhave ātmabhavāḥ
Vocativeātmabhave ātmabhave ātmabhavāḥ
Accusativeātmabhavām ātmabhave ātmabhavāḥ
Instrumentalātmabhavayā ātmabhavābhyām ātmabhavābhiḥ
Dativeātmabhavāyai ātmabhavābhyām ātmabhavābhyaḥ
Ablativeātmabhavāyāḥ ātmabhavābhyām ātmabhavābhyaḥ
Genitiveātmabhavāyāḥ ātmabhavayoḥ ātmabhavānām
Locativeātmabhavāyām ātmabhavayoḥ ātmabhavāsu

Adverb -ātmabhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria