Declension table of ?ātmabhāva

Deva

MasculineSingularDualPlural
Nominativeātmabhāvaḥ ātmabhāvau ātmabhāvāḥ
Vocativeātmabhāva ātmabhāvau ātmabhāvāḥ
Accusativeātmabhāvam ātmabhāvau ātmabhāvān
Instrumentalātmabhāvena ātmabhāvābhyām ātmabhāvaiḥ ātmabhāvebhiḥ
Dativeātmabhāvāya ātmabhāvābhyām ātmabhāvebhyaḥ
Ablativeātmabhāvāt ātmabhāvābhyām ātmabhāvebhyaḥ
Genitiveātmabhāvasya ātmabhāvayoḥ ātmabhāvānām
Locativeātmabhāve ātmabhāvayoḥ ātmabhāveṣu

Compound ātmabhāva -

Adverb -ātmabhāvam -ātmabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria