Declension table of ātmāśrayopaniṣad

Deva

FeminineSingularDualPlural
Nominativeātmāśrayopaniṣat ātmāśrayopaniṣadau ātmāśrayopaniṣadaḥ
Vocativeātmāśrayopaniṣat ātmāśrayopaniṣadau ātmāśrayopaniṣadaḥ
Accusativeātmāśrayopaniṣadam ātmāśrayopaniṣadau ātmāśrayopaniṣadaḥ
Instrumentalātmāśrayopaniṣadā ātmāśrayopaniṣadbhyām ātmāśrayopaniṣadbhiḥ
Dativeātmāśrayopaniṣade ātmāśrayopaniṣadbhyām ātmāśrayopaniṣadbhyaḥ
Ablativeātmāśrayopaniṣadaḥ ātmāśrayopaniṣadbhyām ātmāśrayopaniṣadbhyaḥ
Genitiveātmāśrayopaniṣadaḥ ātmāśrayopaniṣadoḥ ātmāśrayopaniṣadām
Locativeātmāśrayopaniṣadi ātmāśrayopaniṣadoḥ ātmāśrayopaniṣatsu

Compound ātmāśrayopaniṣat -

Adverb -ātmāśrayopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria