Declension table of ?ātmāśin

Deva

MasculineSingularDualPlural
Nominativeātmāśī ātmāśinau ātmāśinaḥ
Vocativeātmāśin ātmāśinau ātmāśinaḥ
Accusativeātmāśinam ātmāśinau ātmāśinaḥ
Instrumentalātmāśinā ātmāśibhyām ātmāśibhiḥ
Dativeātmāśine ātmāśibhyām ātmāśibhyaḥ
Ablativeātmāśinaḥ ātmāśibhyām ātmāśibhyaḥ
Genitiveātmāśinaḥ ātmāśinoḥ ātmāśinām
Locativeātmāśini ātmāśinoḥ ātmāśiṣu

Compound ātmāśi -

Adverb -ātmāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria