Declension table of ?ātmāvāsyā

Deva

FeminineSingularDualPlural
Nominativeātmāvāsyā ātmāvāsye ātmāvāsyāḥ
Vocativeātmāvāsye ātmāvāsye ātmāvāsyāḥ
Accusativeātmāvāsyām ātmāvāsye ātmāvāsyāḥ
Instrumentalātmāvāsyayā ātmāvāsyābhyām ātmāvāsyābhiḥ
Dativeātmāvāsyāyai ātmāvāsyābhyām ātmāvāsyābhyaḥ
Ablativeātmāvāsyāyāḥ ātmāvāsyābhyām ātmāvāsyābhyaḥ
Genitiveātmāvāsyāyāḥ ātmāvāsyayoḥ ātmāvāsyānām
Locativeātmāvāsyāyām ātmāvāsyayoḥ ātmāvāsyāsu

Adverb -ātmāvāsyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria