Declension table of ātmāvāsya

Deva

NeuterSingularDualPlural
Nominativeātmāvāsyam ātmāvāsye ātmāvāsyāni
Vocativeātmāvāsya ātmāvāsye ātmāvāsyāni
Accusativeātmāvāsyam ātmāvāsye ātmāvāsyāni
Instrumentalātmāvāsyena ātmāvāsyābhyām ātmāvāsyaiḥ
Dativeātmāvāsyāya ātmāvāsyābhyām ātmāvāsyebhyaḥ
Ablativeātmāvāsyāt ātmāvāsyābhyām ātmāvāsyebhyaḥ
Genitiveātmāvāsyasya ātmāvāsyayoḥ ātmāvāsyānām
Locativeātmāvāsye ātmāvāsyayoḥ ātmāvāsyeṣu

Compound ātmāvāsya -

Adverb -ātmāvāsyam -ātmāvāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria