Declension table of ?ātmārāmā

Deva

FeminineSingularDualPlural
Nominativeātmārāmā ātmārāme ātmārāmāḥ
Vocativeātmārāme ātmārāme ātmārāmāḥ
Accusativeātmārāmām ātmārāme ātmārāmāḥ
Instrumentalātmārāmayā ātmārāmābhyām ātmārāmābhiḥ
Dativeātmārāmāyai ātmārāmābhyām ātmārāmābhyaḥ
Ablativeātmārāmāyāḥ ātmārāmābhyām ātmārāmābhyaḥ
Genitiveātmārāmāyāḥ ātmārāmayoḥ ātmārāmāṇām
Locativeātmārāmāyām ātmārāmayoḥ ātmārāmāsu

Adverb -ātmārāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria