Declension table of ?ātmārāma

Deva

NeuterSingularDualPlural
Nominativeātmārāmam ātmārāme ātmārāmāṇi
Vocativeātmārāma ātmārāme ātmārāmāṇi
Accusativeātmārāmam ātmārāme ātmārāmāṇi
Instrumentalātmārāmeṇa ātmārāmābhyām ātmārāmaiḥ
Dativeātmārāmāya ātmārāmābhyām ātmārāmebhyaḥ
Ablativeātmārāmāt ātmārāmābhyām ātmārāmebhyaḥ
Genitiveātmārāmasya ātmārāmayoḥ ātmārāmāṇām
Locativeātmārāme ātmārāmayoḥ ātmārāmeṣu

Compound ātmārāma -

Adverb -ātmārāmam -ātmārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria