Declension table of ?ātmārāma

Deva

MasculineSingularDualPlural
Nominativeātmārāmaḥ ātmārāmau ātmārāmāḥ
Vocativeātmārāma ātmārāmau ātmārāmāḥ
Accusativeātmārāmam ātmārāmau ātmārāmān
Instrumentalātmārāmeṇa ātmārāmābhyām ātmārāmaiḥ ātmārāmebhiḥ
Dativeātmārāmāya ātmārāmābhyām ātmārāmebhyaḥ
Ablativeātmārāmāt ātmārāmābhyām ātmārāmebhyaḥ
Genitiveātmārāmasya ātmārāmayoḥ ātmārāmāṇām
Locativeātmārāme ātmārāmayoḥ ātmārāmeṣu

Compound ātmārāma -

Adverb -ātmārāmam -ātmārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria