Declension table of ātmāparādha

Deva

MasculineSingularDualPlural
Nominativeātmāparādhaḥ ātmāparādhau ātmāparādhāḥ
Vocativeātmāparādha ātmāparādhau ātmāparādhāḥ
Accusativeātmāparādham ātmāparādhau ātmāparādhān
Instrumentalātmāparādhena ātmāparādhābhyām ātmāparādhaiḥ
Dativeātmāparādhāya ātmāparādhābhyām ātmāparādhebhyaḥ
Ablativeātmāparādhāt ātmāparādhābhyām ātmāparādhebhyaḥ
Genitiveātmāparādhasya ātmāparādhayoḥ ātmāparādhānām
Locativeātmāparādhe ātmāparādhayoḥ ātmāparādheṣu

Compound ātmāparādha -

Adverb -ātmāparādham -ātmāparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria