Declension table of ?ātmāpahārin

Deva

NeuterSingularDualPlural
Nominativeātmāpahāri ātmāpahāriṇī ātmāpahārīṇi
Vocativeātmāpahārin ātmāpahāri ātmāpahāriṇī ātmāpahārīṇi
Accusativeātmāpahāri ātmāpahāriṇī ātmāpahārīṇi
Instrumentalātmāpahāriṇā ātmāpahāribhyām ātmāpahāribhiḥ
Dativeātmāpahāriṇe ātmāpahāribhyām ātmāpahāribhyaḥ
Ablativeātmāpahāriṇaḥ ātmāpahāribhyām ātmāpahāribhyaḥ
Genitiveātmāpahāriṇaḥ ātmāpahāriṇoḥ ātmāpahāriṇām
Locativeātmāpahāriṇi ātmāpahāriṇoḥ ātmāpahāriṣu

Compound ātmāpahāri -

Adverb -ātmāpahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria