Declension table of ?ātmāpahārin

Deva

MasculineSingularDualPlural
Nominativeātmāpahārī ātmāpahāriṇau ātmāpahāriṇaḥ
Vocativeātmāpahārin ātmāpahāriṇau ātmāpahāriṇaḥ
Accusativeātmāpahāriṇam ātmāpahāriṇau ātmāpahāriṇaḥ
Instrumentalātmāpahāriṇā ātmāpahāribhyām ātmāpahāribhiḥ
Dativeātmāpahāriṇe ātmāpahāribhyām ātmāpahāribhyaḥ
Ablativeātmāpahāriṇaḥ ātmāpahāribhyām ātmāpahāribhyaḥ
Genitiveātmāpahāriṇaḥ ātmāpahāriṇoḥ ātmāpahāriṇām
Locativeātmāpahāriṇi ātmāpahāriṇoḥ ātmāpahāriṣu

Compound ātmāpahāri -

Adverb -ātmāpahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria