Declension table of ?ātmāpahārakā

Deva

FeminineSingularDualPlural
Nominativeātmāpahārakā ātmāpahārake ātmāpahārakāḥ
Vocativeātmāpahārake ātmāpahārake ātmāpahārakāḥ
Accusativeātmāpahārakām ātmāpahārake ātmāpahārakāḥ
Instrumentalātmāpahārakayā ātmāpahārakābhyām ātmāpahārakābhiḥ
Dativeātmāpahārakāyai ātmāpahārakābhyām ātmāpahārakābhyaḥ
Ablativeātmāpahārakāyāḥ ātmāpahārakābhyām ātmāpahārakābhyaḥ
Genitiveātmāpahārakāyāḥ ātmāpahārakayoḥ ātmāpahārakāṇām
Locativeātmāpahārakāyām ātmāpahārakayoḥ ātmāpahārakāsu

Adverb -ātmāpahārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria