Declension table of ?ātmāpahāraka

Deva

NeuterSingularDualPlural
Nominativeātmāpahārakam ātmāpahārake ātmāpahārakāṇi
Vocativeātmāpahāraka ātmāpahārake ātmāpahārakāṇi
Accusativeātmāpahārakam ātmāpahārake ātmāpahārakāṇi
Instrumentalātmāpahārakeṇa ātmāpahārakābhyām ātmāpahārakaiḥ
Dativeātmāpahārakāya ātmāpahārakābhyām ātmāpahārakebhyaḥ
Ablativeātmāpahārakāt ātmāpahārakābhyām ātmāpahārakebhyaḥ
Genitiveātmāpahārakasya ātmāpahārakayoḥ ātmāpahārakāṇām
Locativeātmāpahārake ātmāpahārakayoḥ ātmāpahārakeṣu

Compound ātmāpahāraka -

Adverb -ātmāpahārakam -ātmāpahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria