Declension table of ātmāpahāraka

Deva

MasculineSingularDualPlural
Nominativeātmāpahārakaḥ ātmāpahārakau ātmāpahārakāḥ
Vocativeātmāpahāraka ātmāpahārakau ātmāpahārakāḥ
Accusativeātmāpahārakam ātmāpahārakau ātmāpahārakān
Instrumentalātmāpahārakeṇa ātmāpahārakābhyām ātmāpahārakaiḥ
Dativeātmāpahārakāya ātmāpahārakābhyām ātmāpahārakebhyaḥ
Ablativeātmāpahārakāt ātmāpahārakābhyām ātmāpahārakebhyaḥ
Genitiveātmāpahārakasya ātmāpahārakayoḥ ātmāpahārakāṇām
Locativeātmāpahārake ātmāpahārakayoḥ ātmāpahārakeṣu

Compound ātmāpahāraka -

Adverb -ātmāpahārakam -ātmāpahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria