Declension table of ?ātmānapekṣā

Deva

FeminineSingularDualPlural
Nominativeātmānapekṣā ātmānapekṣe ātmānapekṣāḥ
Vocativeātmānapekṣe ātmānapekṣe ātmānapekṣāḥ
Accusativeātmānapekṣām ātmānapekṣe ātmānapekṣāḥ
Instrumentalātmānapekṣayā ātmānapekṣābhyām ātmānapekṣābhiḥ
Dativeātmānapekṣāyai ātmānapekṣābhyām ātmānapekṣābhyaḥ
Ablativeātmānapekṣāyāḥ ātmānapekṣābhyām ātmānapekṣābhyaḥ
Genitiveātmānapekṣāyāḥ ātmānapekṣayoḥ ātmānapekṣāṇām
Locativeātmānapekṣāyām ātmānapekṣayoḥ ātmānapekṣāsu

Adverb -ātmānapekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria