Declension table of ?ātmānapekṣa

Deva

MasculineSingularDualPlural
Nominativeātmānapekṣaḥ ātmānapekṣau ātmānapekṣāḥ
Vocativeātmānapekṣa ātmānapekṣau ātmānapekṣāḥ
Accusativeātmānapekṣam ātmānapekṣau ātmānapekṣān
Instrumentalātmānapekṣeṇa ātmānapekṣābhyām ātmānapekṣaiḥ
Dativeātmānapekṣāya ātmānapekṣābhyām ātmānapekṣebhyaḥ
Ablativeātmānapekṣāt ātmānapekṣābhyām ātmānapekṣebhyaḥ
Genitiveātmānapekṣasya ātmānapekṣayoḥ ātmānapekṣāṇām
Locativeātmānapekṣe ātmānapekṣayoḥ ātmānapekṣeṣu

Compound ātmānapekṣa -

Adverb -ātmānapekṣam -ātmānapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria