Declension table of ātmānandā

Deva

FeminineSingularDualPlural
Nominativeātmānandā ātmānande ātmānandāḥ
Vocativeātmānande ātmānande ātmānandāḥ
Accusativeātmānandām ātmānande ātmānandāḥ
Instrumentalātmānandayā ātmānandābhyām ātmānandābhiḥ
Dativeātmānandāyai ātmānandābhyām ātmānandābhyaḥ
Ablativeātmānandāyāḥ ātmānandābhyām ātmānandābhyaḥ
Genitiveātmānandāyāḥ ātmānandayoḥ ātmānandānām
Locativeātmānandāyām ātmānandayoḥ ātmānandāsu

Adverb -ātmānandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria