Declension table of ?ātmānanda

Deva

NeuterSingularDualPlural
Nominativeātmānandam ātmānande ātmānandāni
Vocativeātmānanda ātmānande ātmānandāni
Accusativeātmānandam ātmānande ātmānandāni
Instrumentalātmānandena ātmānandābhyām ātmānandaiḥ
Dativeātmānandāya ātmānandābhyām ātmānandebhyaḥ
Ablativeātmānandāt ātmānandābhyām ātmānandebhyaḥ
Genitiveātmānandasya ātmānandayoḥ ātmānandānām
Locativeātmānande ātmānandayoḥ ātmānandeṣu

Compound ātmānanda -

Adverb -ātmānandam -ātmānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria