Declension table of ?ātmānanda

Deva

MasculineSingularDualPlural
Nominativeātmānandaḥ ātmānandau ātmānandāḥ
Vocativeātmānanda ātmānandau ātmānandāḥ
Accusativeātmānandam ātmānandau ātmānandān
Instrumentalātmānandena ātmānandābhyām ātmānandaiḥ ātmānandebhiḥ
Dativeātmānandāya ātmānandābhyām ātmānandebhyaḥ
Ablativeātmānandāt ātmānandābhyām ātmānandebhyaḥ
Genitiveātmānandasya ātmānandayoḥ ātmānandānām
Locativeātmānande ātmānandayoḥ ātmānandeṣu

Compound ātmānanda -

Adverb -ātmānandam -ātmānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria