Declension table of ?ātmāmiṣa

Deva

MasculineSingularDualPlural
Nominativeātmāmiṣaḥ ātmāmiṣau ātmāmiṣāḥ
Vocativeātmāmiṣa ātmāmiṣau ātmāmiṣāḥ
Accusativeātmāmiṣam ātmāmiṣau ātmāmiṣān
Instrumentalātmāmiṣeṇa ātmāmiṣābhyām ātmāmiṣaiḥ ātmāmiṣebhiḥ
Dativeātmāmiṣāya ātmāmiṣābhyām ātmāmiṣebhyaḥ
Ablativeātmāmiṣāt ātmāmiṣābhyām ātmāmiṣebhyaḥ
Genitiveātmāmiṣasya ātmāmiṣayoḥ ātmāmiṣāṇām
Locativeātmāmiṣe ātmāmiṣayoḥ ātmāmiṣeṣu

Compound ātmāmiṣa -

Adverb -ātmāmiṣam -ātmāmiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria