Declension table of ?ātmādiṣṭa

Deva

MasculineSingularDualPlural
Nominativeātmādiṣṭaḥ ātmādiṣṭau ātmādiṣṭāḥ
Vocativeātmādiṣṭa ātmādiṣṭau ātmādiṣṭāḥ
Accusativeātmādiṣṭam ātmādiṣṭau ātmādiṣṭān
Instrumentalātmādiṣṭena ātmādiṣṭābhyām ātmādiṣṭaiḥ ātmādiṣṭebhiḥ
Dativeātmādiṣṭāya ātmādiṣṭābhyām ātmādiṣṭebhyaḥ
Ablativeātmādiṣṭāt ātmādiṣṭābhyām ātmādiṣṭebhyaḥ
Genitiveātmādiṣṭasya ātmādiṣṭayoḥ ātmādiṣṭānām
Locativeātmādiṣṭe ātmādiṣṭayoḥ ātmādiṣṭeṣu

Compound ātmādiṣṭa -

Adverb -ātmādiṣṭam -ātmādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria