Declension table of ātmādiṣṭa

Deva

MasculineSingularDualPlural
Nominativeātmādiṣṭaḥ ātmādiṣṭau ātmādiṣṭāḥ
Vocativeātmādiṣṭa ātmādiṣṭau ātmādiṣṭāḥ
Accusativeātmādiṣṭam ātmādiṣṭau ātmādiṣṭān
Instrumentalātmādiṣṭena ātmādiṣṭābhyām ātmādiṣṭaiḥ
Dativeātmādiṣṭāya ātmādiṣṭābhyām ātmādiṣṭebhyaḥ
Ablativeātmādiṣṭāt ātmādiṣṭābhyām ātmādiṣṭebhyaḥ
Genitiveātmādiṣṭasya ātmādiṣṭayoḥ ātmādiṣṭānām
Locativeātmādiṣṭe ātmādiṣṭayoḥ ātmādiṣṭeṣu

Compound ātmādiṣṭa -

Adverb -ātmādiṣṭam -ātmādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria