Declension table of ?ātmādhikā

Deva

FeminineSingularDualPlural
Nominativeātmādhikā ātmādhike ātmādhikāḥ
Vocativeātmādhike ātmādhike ātmādhikāḥ
Accusativeātmādhikām ātmādhike ātmādhikāḥ
Instrumentalātmādhikayā ātmādhikābhyām ātmādhikābhiḥ
Dativeātmādhikāyai ātmādhikābhyām ātmādhikābhyaḥ
Ablativeātmādhikāyāḥ ātmādhikābhyām ātmādhikābhyaḥ
Genitiveātmādhikāyāḥ ātmādhikayoḥ ātmādhikānām
Locativeātmādhikāyām ātmādhikayoḥ ātmādhikāsu

Adverb -ātmādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria